
अस्मिन् वर्षे अहं मिस्रदेशं गतवान् | मिस्रदेशस्य सभ्यता, भाषा, साहित्य च खलु प्राचीनाः सन्ति | नानादेवाः मिस्रजनैरपूजयन्त, यथा सूर्यदेवः, हरू (ह्:र्:व्) नाम श्येनदेवः, द्यौष् पिता (न्:ब्:प्:ट्) इत्यादयः | मिस्रदेशे बहवः पुरातनकालीनो भवनाः मया दृष्टाः, यथा बृहन्तो देवालायाः, अद्भुतरूपाः सूच्याकारस्तम्भाः, प्रकृष्टा अन्तर्भौमचैत्याश्च | अन्तर्भित्तिषु विविधानि विचित्राणि शास्त्राणि लिखितानि सन्ति, यानि पुरातनमिस्रभाषासु…